エピソード

  • सा मञ्जुला कोकिला
    2025/08/25

    किं भवद्भिः ज्ञायते यत् अमृतात् जातः वृक्षः आम्रवृक्षः इति ? किन्तु कथं स्वर्णकुम्भात् अमृतबिन्दुः पतितः? गरुडेन कथम् अमृतबिन्दुः पातितः ? गानविद्याविलासिनी गन्धर्वकन्या मञ्जुला गरुडं यदा अनुसृतवती तदा किं जातम् ? विष्णोः शापेन मञ्जुला का अभवत् ? इति सर्वं कथां श्रुत्वा जानन्तु ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Do you know that the mango tree originated from ‘nectar of Gods’? But how did a drop of nectar fall from the golden vessel? How did Garuda cause the nectar drop to spill? When Manjula, the Gandharva maiden skilled in music and dance, followed Garuda, what happened? And what did she become due to Vishnu’s curse? Listen to the entire story to uncover these mysteries!

    続きを読む 一部表示
    7 分
  • पात्रताम् अनुसृत्य
    2025/08/24

    उद्यानपालकेन श्रावितेन पद्येन सन्तुष्टः राजा 'मनोभिलषितं याचतु' इति अवदत् । तदा उद्यानपालकः सहस्रं सुवर्णनाणकानि अयाचत् । किञ्चित् 'न्यूनं याचतु' इति यदा राजा अवदत् तदा एकं नाणकं ददातु इति अवदत् उद्यानपालकः । आश्चर्यस्तब्धः राजा अपृच्छत् 'किमर्थम् अनयोः मध्ये एकां संख्यां न उक्तवान्' इति । तदा सः अवदत् 'पुत्र्याः‌ विवाहार्थं धनम् अपेक्षितम् । प्रथमवारम् अहं भवतः स्थानं, पात्रतां व्यक्तित्वं च दृष्ट्वा सहस्रं नाणकानि अयाचम् । 'न्यूनं याचतु' इति यदा उक्तवान् तदा तु अहं मम स्थानं पात्रतां च परिगणय्य एकं नाणकम् अयाचम्' इति । लज्जितः राजा तस्मै स्वस्थान-व्यक्तित्व-पात्रतानुगुणं सहस्रं नाणकानि एव दत्तवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A gardener pleased the king with his poetry. Delighted, the king told him to ask for anything he desired. The gardener requested a thousand gold coins. The king, suggesting he ask for less, was surprised when the gardener then asked for just one coin. Curious, the king inquired about the drastic change. The gardener explained, “I initially considered your status, worthiness, and generosity, so I asked for a thousand coins. When you told me to ask for less, I reassessed my own status and worthiness, leading me to ask for just one”. Humbled, the king gave him the full thousand, recognizing the depth of his reasoning.

    続きを読む 一部表示
    3 分
  • काकः चलति हंसगत्या
    2025/08/23

    कदाचित् गर्विष्ठः काकः हंसेन सह स्पर्धार्थं सन्नद्धः जातः । हंसः काकश्च उड्डयनम् आरब्धवन्तौ । काकः स्वसामर्थस्य कौशलस्य च प्रदर्शनाय भिन्नप्रकारेण उड्डयनम् अकरोत् । हंसः तु समानगत्या उड्डयते स्म । ततः हंसः सागराभिमुखः जातः । किञ्चित्कालाभ्यन्तरे अनभ्यासेन उड्डयनेन च तस्य शरीरे स्वेदः जातः । परन्तु परितः सम्पूर्णतया जलराशिः । तस्मात् भीतः काकः मम मरणं निश्चितम् इति विचिन्त्य प्राणान् रक्षितुं हंसं प्रार्थितवान् । करुणालुः हंसः काकं स्वस्कन्धयोः उपरि संस्थाप्य प्रत्यागच्छत् । ततः आरभ्यः काकः न कदापि अहङ्कारं प्रादर्शयत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A proud crow challenged a swan to a flying contest. The crow showcased its skills with varied flight maneuvers, while the swan maintained a steady course. As they approached the ocean, the crow, unaccustomed to prolonged flight, began sweating and grew exhausted. Surrounded by endless water, fear gripped the crow, realizing its fate was sealed. In desperation, it pleaded with the swan for help. Compassionate by nature, the swan carried the crow on its back and returned safely. From that day, the crow never displayed arrogance again.

    続きを読む 一部表示
    4 分
  • अहङ्कारी मशकः
    2025/08/22

    कस्मिंश्चित् वने कश्चित् मशकः खलबुद्ध्या विनाकारणं कस्यचित् कर्णयोः कस्यचित् नासिकारन्ध्रे वा प्रविश्य तान् पशून् विचलितान् करोति स्म । सर्वे पशवः मिलित्वा मशकस्य अत्याचारविषयम् अवदन् । किन्तु सिंहः गजः च किमपि कर्तुम् अशक्तौ जातौ । सः मशकः अहङ्कारी भूत्वा पशून् अवदत् 'प्रतिदिनं भवत्सु अन्यतमः मम रुधिरपिपासां पूरयन्तु' इति । सर्वे पशवः अङ्गीकृतवन्तः । प्रथमः पर्यायः कस्यचित् कच्छपस्य आसीत् । सः कञ्चन उपायं कृत्वा अहङ्कारिणं मशकं मारितवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In a forest, a mischievous mosquito harassed animals by buzzing into their ears and nostrils. Frustrated, the animals gathered to complain, but even the mighty lion and elephant were powerless against it. Growing arrogant, the mosquito demanded that one of them daily satisfy its thirst for blood. The animals reluctantly agreed, and the first turn fell to a tortoise. Using a clever trick, the tortoise managed to kill the mosquito, ending its tyranny.

    続きを読む 一部表示
    6 分
  • क्षणस्थायि सौन्दर्यम्
    2025/08/21

    कश्चन अतीवसुन्दरः विवाहयोग्यः च राजकुमारः अश्वारूढः सन् वनमार्गेण गच्छन् आसीत् । तदा एका सुन्दरी युवतिः दृष्टा यां सः परिणेतुम् इष्टवान् । राजा तां सुन्दरीम् आनाय्य यदा विवाहस्य प्रस्तावं कृतवान् तदा सा सुन्दरी निराकृतवती । पुनः पुनः रजकुमारेण निवेदिते सति सा अङ्गीकृतवती । किन्तु सप्ताहं यावत् प्रतीक्षां करोतु इति अवदत् सा । अनतरं तया या परीक्षा कृता तेन राजकुमारस्य ज्ञानोदयः जातः । सः प्रतिज्ञाम् अकरोत् यत् कदापि जीवने शारीरकाकर्षणेन इन्द्रियाकर्षणेन वा प्रलोभितः न भविष्यामि इति । तत्पश्चात् सः संसारे वैराग्यं प्राप्य विरक्तः जातः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A handsome prince, ready for marriage, was traveling through a forest on horseback when he saw a beautiful young woman he wished to marry. The king brought her to the palace, but she initially rejected the proposal. After repeated requests from the prince, she eventually agreed but asked him to wait for a week. During that time, she subjected him to a test, leading to his profound realization. Upon gaining wisdom, the prince vowed never to be tempted by physical or sensory attractions again. He renounced worldly life and embraced detachment.

    続きを読む 一部表示
    3 分
  • मातुः उपदेशः
    2025/08/20

    मातुः उपदेशानुसारं सुप्रसिद्धः राजा गोपीचन्दः राज्यस्य त्यागं कृत्वा गोरखनाथस्य शिष्यः जातः । प्रथमदिने एव गुरुः गोपीचन्दं भिक्षायाचनार्थं प्रेषितवान् । ततः भिक्षाटनार्थं गतवान् । सः मातुः समीपम् अपि गत्वा भिक्षाम् अयाचत । माता त्रीणि गूढवचनानि भिक्षारूपेण अवदत् - ‘सर्वदा सुरक्षिते दुर्गे तिष्ठतु । स्वादिष्टं भोजनं एव खादतु । सुखमये सुगन्धिते तल्पे एव शयनं करोतु' इति। तेषां अर्थः च - 'गुरुसन्निधिः एव सुरक्षितः दुर्गः । यदा बुभुक्षा भवति तदा एव भोजनं स्वादिष्टं भवति । अतः यदा बुभुक्षितः अस्ति तदा एव भोजनं करोतु । यदा यत्र निद्रा बाधते तदा तत्रैव शयनं करोतु' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Following his mother’s advice, the renowned King Gopichand renounced his throne and became a disciple of Gorakhnath. On the first day, his guru sent him to beg for alms. During his journey, Gopichand also approached his mother for alms. Instead, she gave him three symbolic teachings: ‘Always stay in a secure fort. Eat only delicious food. Sleep in a comfortable and fragrant bed’. She then explained their deeper meaning: ‘The guru’s presence is the true fortress of safety. When one is truly hungry, even simple food tastes delicious. Sleep should come naturally, wherever the body feels at rest’. Through these lessons, she guided him toward detachment and wisdom.

    続きを読む 一部表示
    3 分
  • कतमः योग्यः ?
    2025/08/19

    कस्यचित् देशस्य राज्ञः त्रयः पुत्राः आसन् । ते च युवकाः जाताः । एकदा राजा चिन्तामग्नः आसीत् यत् तस्य अनन्तरं कतमः पुत्रः राज्यपालनं कुर्यात् इति । कारणं ज्ञातवता मन्त्रिणा कश्चन उपायः सूचितः – पुत्राः यं कमपि जनं तोषयित्वा आगच्छन्तु । ते तत् कार्यं कथं सम्पादयन्ति इति आधारेण कतमः योग्यः इति निर्णायं कुर्मः' इति । तदनु राजा पुत्रान् आहूय मन्त्रिणा यदुक्तं तथैव अवदत् । ततः पुत्राः गतवन्तः । त्रयः अपि एकैकं प्रजाजनम् आत्मना सह राजसभाम् आनीतवन्तः । तर्हि राजा कस्मै राज्यं ददाति ? कः विजयी जातः ?
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    The king, seeking a successor among his three sons, devised a test based on the minister’s suggestion: each prince had to win over a citizen and present them in the royal court. The son who did so most effectively would prove his worthiness to rule. Each prince returned with a person, but the decisive factor lay in how they had won them over. The one who did so through genuine compassion, wisdom, and leadership—rather than mere persuasion or material offerings—was deemed the rightful heir. The king rewarded the prince who embodied true governance qualities, ensuring a prosperous future for the kingdom.

    続きを読む 一部表示
    4 分
  • महावीरस्य धैर्यम्
    2025/08/18

    जैनधर्मस्य अन्तिमः तीर्थङ्करः महावीरः । सः शुद्धोदनमहाराजस्य त्रिशलायाः च पुत्रः । तस्य जन्मानन्तरं महाराजस्य प्रासादे राज्ये च धनधान्यादीनाम् अतीव वृद्धिः जाता इति कारणेन तस्य 'वर्धमानः' इति नाम कृतं मातापितृभ्याम् । सः बाल्यतः‌ एव धैर्यवान् आसीत् । इयं तस्य बाल्यकाले प्रवृत्ता कथा अस्ति । एतस्याः घटनायाः अनतरं सः वर्धमानतः महावीरः जातः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Mahavira, the final Tirthankara of Jainism, was the son of King Shuddhodana and Queen Trishala. After his birth, prosperity flourished in the palace and the kingdom, leading his parents to name him "Vardhamana," meaning "one who grows". From childhood, he displayed immense courage. An event from his early years marked a significant transformation in his life. Following this, Vardhamana became known as Mahavira.

    続きを読む 一部表示
    4 分