『सद्यः प्रक्षालकवृत्तिः』のカバーアート

सद्यः प्रक्षालकवृत्तिः

सद्यः प्रक्षालकवृत्तिः

無料で聴く

ポッドキャストの詳細を見る

このコンテンツについて

कश्चन दैवभक्तः महाराजः तस्य परमसुन्दरीं भक्तिमतीं च पुत्रीं भगवति यस्य सम्पूर्णः विश्वासः भवति तस्मै दातुम् इच्छति । कदाचित् सुप्रसन्नं, कौपीनधारिणं, भगवतः पुरतः स्थित्वा ध्यायन्तं च तरुणं दृष्ट्वा कांश्चन प्रश्नान् राजा अपृच्छत् । तस्य उत्तराणि श्रुत्वा सानन्दं तेन सह पुत्र्याः विवाहं कारितवान् । गृहगमनसमये कस्यचित् वृक्षस्य कोटरे स्थापितं जलं रोटिकाखण्डं च तरुणः पत्न्यै अयच्छत् । पतिः भगवति विश्वासम् अकृत्वा श्वः खादनार्थम् इति रोटिकां सञ्चितवान् इति ज्ञात्वा पत्नी रोदनम् आरब्धवती । लज्जितः तरुणः रोटिकां अक्षिपत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A devout king wished to marry his beautiful and pious daughter to someone who had complete faith in God. One day, he saw a young man, serene and wearing simple attire, meditating before the deity. The king asked him some questions, and upon hearing his answers, he joyfully arranged his daughter's marriage with him. On their way home, the young man offered his wife some water and a piece of bread he had stored in the hollow of a tree. Realizing that her husband had kept the bread for the next day's meal rather than trusting God to provide, the wife began to weep. Ashamed, the young man discarded the bread, understanding the depth of true faith.

सद्यः प्रक्षालकवृत्तिःに寄せられたリスナーの声

カスタマーレビュー:以下のタブを選択することで、他のサイトのレビューをご覧になれます。