
न फलति भाग्यम् अलसस्य
カートのアイテムが多すぎます
カートに追加できませんでした。
ウィッシュリストに追加できませんでした。
ほしい物リストの削除に失敗しました。
ポッドキャストのフォローに失敗しました
ポッドキャストのフォロー解除に失敗しました
-
ナレーター:
-
著者:
このコンテンツについて
सुमन्तकनामकः कश्चित् अलसः गृहजनैः पुनः पुनः उपदेशे कृते गृहमेव परित्यज्य गतवान् । भिक्षावृत्त्या उदरपोषणं कुर्वन् ग्रामान् नगराणि च अटितवान् । कदाचित् भगवती लक्ष्मीदेवी सुमन्तकं दृष्ट्वा अतीव दयापूर्णा जाता । सा स्वपतिं विष्णुं किमपि साहाय्यं कर्तुम् अवदत् । एषः सर्वथा अलसः इत्यतः तस्य भाग्यं न फलति इति अवदत् विष्णुः । लक्ष्म्याः पुनः पुनः अनुरोधेन सः एकं रत्नैः पूर्णं घटं सुमन्तकस्य मार्गे स्थापितवान् । किन्तु यथा विष्णुना उक्तं तथैव कृतवान् सुमन्तः । तस्य आलस्यं दृष्ट्वा लक्ष्मीः विस्मिता अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Sumantaka, a lazy man, left his home despite repeated advice from his family. He wandered through villages and cities, surviving on alms. Seeing his plight, Goddess Lakshmi felt deep compassion and requested Lord Vishnu to help him. Vishnu replied, "He is completely lazy, so his fortune will not bear fruit". At Lakshmi’s insistence, Vishnu placed a pot full of gems in Sumantaka’s path. However, as Vishnu had predicted, Sumantaka remained indifferent due to his laziness. Witnessing this, Lakshmi was astonished.