• श्रीनर्मदाष्टकम् -स्वर सौ प्रतिभाताई पुराणिक

  • 2025/04/08
  • 再生時間: 5 分
  • ポッドキャスト

श्रीनर्मदाष्टकम् -स्वर सौ प्रतिभाताई पुराणिक

  • サマリー

  • नर्मदाष्टकम्


    सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं

    द्विषत्सु पापजातजातकारिवारिसंयुतम् ।

    कृतान्तदूतकालभूतभीतिहारिवर्मदे

    त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ १॥


    त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं

    कलौ मलौघभारहारिसर्वतीर्थनायकम् ।

    सुमच्छकच्छनक्रचक्रवाकचक्रशर्मदे

    त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ २॥


    महागभीरनीरपूरपापधूतभूतलं

    ध्वनत्समस्तपातकारिदारितापदाचलम् ।

    जगल्लये महाभये मृकण्डुसूनुहर्म्यदे

    त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ३ ॥


    गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा

    मृकण्डुसूनुशौनकासुरारिसेवितं सदा ।

    पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे

    त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ४॥


    अलक्ष्यलक्षकिन्नरामरासुरादिपूजितं

    सुलक्षनीरतीरधीरपक्षिलक्षकूजितम् ।

    वसिष्ठशिष्टपिप्पलादिकर्दमादिशर्मदे

    त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ५॥


    सनत्कुमारनाचिकेतकश्यपात्रिषट्पदैः

    धृतं स्वकीयमानसेषु नारदादिषट्पदैः ।

    रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे

    त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ६॥


    अलक्षलक्षलक्षपापलक्षसारसायुधं

    ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम् ।

    विरिञ्चिविष्णुशंकरस्वकीयधामवर्मदे

    त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ७॥


    अहो धृतं स्वनं श्रुतं महेशकेशजातटे

    किरातसूतबाडबेषु पण्डिते शठे नटे ।

    दुरन्तपापतापहारि सर्वजन्तुशर्मदे

    त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ८॥


    इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा

    पठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा ।

    सुलभ्यदेहदुर्लभं महेशधामगौरवं

    पुनर्भवा नरा न वै विलोकयन्ति रौरवम् ॥ ९॥


    इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

    श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

    श्रीमच्छंकरभगवतः कृतौ

    नर्मदाष्टकं सम्पूर्णम् ॥
    続きを読む 一部表示

あらすじ・解説

नर्मदाष्टकम्


सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं

द्विषत्सु पापजातजातकारिवारिसंयुतम् ।

कृतान्तदूतकालभूतभीतिहारिवर्मदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ १॥


त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं

कलौ मलौघभारहारिसर्वतीर्थनायकम् ।

सुमच्छकच्छनक्रचक्रवाकचक्रशर्मदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ २॥


महागभीरनीरपूरपापधूतभूतलं

ध्वनत्समस्तपातकारिदारितापदाचलम् ।

जगल्लये महाभये मृकण्डुसूनुहर्म्यदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ३ ॥


गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा

मृकण्डुसूनुशौनकासुरारिसेवितं सदा ।

पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ४॥


अलक्ष्यलक्षकिन्नरामरासुरादिपूजितं

सुलक्षनीरतीरधीरपक्षिलक्षकूजितम् ।

वसिष्ठशिष्टपिप्पलादिकर्दमादिशर्मदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ५॥


सनत्कुमारनाचिकेतकश्यपात्रिषट्पदैः

धृतं स्वकीयमानसेषु नारदादिषट्पदैः ।

रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ६॥


अलक्षलक्षलक्षपापलक्षसारसायुधं

ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम् ।

विरिञ्चिविष्णुशंकरस्वकीयधामवर्मदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ७॥


अहो धृतं स्वनं श्रुतं महेशकेशजातटे

किरातसूतबाडबेषु पण्डिते शठे नटे ।

दुरन्तपापतापहारि सर्वजन्तुशर्मदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ८॥


इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा

पठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा ।

सुलभ्यदेहदुर्लभं महेशधामगौरवं

पुनर्भवा नरा न वै विलोकयन्ति रौरवम् ॥ ९॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

नर्मदाष्टकं सम्पूर्णम् ॥

श्रीनर्मदाष्टकम् -स्वर सौ प्रतिभाताई पुराणिकに寄せられたリスナーの声

カスタマーレビュー:以下のタブを選択することで、他のサイトのレビューをご覧になれます。