मूल्यवत् उपायनम्
カートのアイテムが多すぎます
カートに追加できませんでした。
ウィッシュリストに追加できませんでした。
ほしい物リストの削除に失敗しました。
ポッドキャストのフォローに失敗しました
ポッドキャストのフォロー解除に失敗しました
-
ナレーター:
-
著者:
このコンテンツについて
कदाचित् राष्ट्रपतिना अब्दुलकलाममहोदयेन कस्मिंश्चित् समारम्भे अध्यक्षस्थानं वोढव्यम् आसीत् । तस्य भाषणस्य अनुवादः गुरुराजकरजगिवर्यस्य । तेन रुदन्ती लघुबालिका दृष्टा । कारणे पृष्टे तस्याः पितरौ उक्तवन्तौ यत् 'कलाममहोदयेन भाषणं कर्तुम् एतस्याः इच्छा अस्ति' इति । अध्यक्षभाषणसमाप्तेः अनन्तरं गुरुराजवर्यः कलाममहोदयं लघुबालिकायाः इच्छाम् अवदत् । अनुक्षणमेव एकम् आरक्षकम् आहूय बालिकाम् आनेतुम् अवदत् । कलाममहोदयः ताम् अङ्के उपवेश्य खाद्यानि दत्त्वा, एकस्मिन् कागदे स्वस्य हस्ताङ्कनं कृत्वा अयच्छत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Dr. A.P.J. Abdul Kalam was presiding over a public event as the chief guest. His speech was being translated by Shri Gururaj Karajagi. During the program, Gururaj noticed a little girl crying. When asked, her parents explained that she deeply wished to speak to Dr. Kalam. After the speech concluded, Gururaj conveyed the girl's heartfelt desire to Dr. Kalam. Without hesitation, Kalam called a security officer and asked him to bring the girl forward. He lovingly seated her on his lap, offered her some snacks, and gifted her a signed note on paper. This touching moment reflected Kalam’s humility and his deep affection for children’s dreams.