
गुरूणां पूजा
カートのアイテムが多すぎます
カートに追加できませんでした。
ウィッシュリストに追加できませんでした。
ほしい物リストの削除に失敗しました。
ポッドキャストのフォローに失敗しました
ポッドキャストのフォロー解除に失敗しました
-
ナレーター:
-
著者:
このコンテンツについて
कदाचित् वेदनिधिः महर्षिं व्यासं पृष्टवान् "भगवन्, मानवाः भवता भृशम् उपकृताः । अतः मानवा: भवद्विषये केन प्रकारेण श्रद्धां समर्पयेयुः?" इति । महर्षिः व्यासः अवदत् "केवलं मम पूजनं वा स्तुतिं वा कृत्वा मम प्रीतिः न भवति । सर्वत्र धर्मेषु, सम्प्रदायेषु, गुरुषु च मम अंशः विद्यते । अतः स्वस्य स्वस्य गुरुणां पूजा एव मम पूजा । एषा पूजा आषाढपूर्णिमायाम् आचर्येत" । तस्मात् दिनात् आषाढपूर्णिमा 'व्यासपूर्णिमात्वेन' 'गुरुपूर्णिमात्वेन' वा आचर्यते ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Vedinidhi asked Sage Vyasa, "Revered one, you have greatly benefited humanity. How should people express their devotion to you?" Sage Vyasa replied, "Merely worshiping or praising me does not bring me joy. I exist in all religions, traditions, and gurus. Therefore, honoring one's own guru is equivalent to honoring me. This worship should be performed on Ashadha Purnima". From that day onward, Ashadha Purnima has been celebrated as Vyas Purnima or Guru Purnima in reverence of gurus.