『क्षणस्थायि सौन्दर्यम्』のカバーアート

क्षणस्थायि सौन्दर्यम्

क्षणस्थायि सौन्दर्यम्

無料で聴く

ポッドキャストの詳細を見る

このコンテンツについて

कश्चन अतीवसुन्दरः विवाहयोग्यः च राजकुमारः अश्वारूढः सन् वनमार्गेण गच्छन् आसीत् । तदा एका सुन्दरी युवतिः दृष्टा यां सः परिणेतुम् इष्टवान् । राजा तां सुन्दरीम् आनाय्य यदा विवाहस्य प्रस्तावं कृतवान् तदा सा सुन्दरी निराकृतवती । पुनः पुनः रजकुमारेण निवेदिते सति सा अङ्गीकृतवती । किन्तु सप्ताहं यावत् प्रतीक्षां करोतु इति अवदत् सा । अनतरं तया या परीक्षा कृता तेन राजकुमारस्य ज्ञानोदयः जातः । सः प्रतिज्ञाम् अकरोत् यत् कदापि जीवने शारीरकाकर्षणेन इन्द्रियाकर्षणेन वा प्रलोभितः न भविष्यामि इति । तत्पश्चात् सः संसारे वैराग्यं प्राप्य विरक्तः जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A handsome prince, ready for marriage, was traveling through a forest on horseback when he saw a beautiful young woman he wished to marry. The king brought her to the palace, but she initially rejected the proposal. After repeated requests from the prince, she eventually agreed but asked him to wait for a week. During that time, she subjected him to a test, leading to his profound realization. Upon gaining wisdom, the prince vowed never to be tempted by physical or sensory attractions again. He renounced worldly life and embraced detachment.

まだレビューはありません