『अमृतपुत्राः』のカバーアート

अमृतपुत्राः

अमृतपुत्राः

無料で聴く

ポッドキャストの詳細を見る

このコンテンツについて

सिक्खानां गुरोः गोविन्दसिंहस्य चत्वारः पुत्राः मोघलैः सह प्रवृत्ते युद्धे वीरमरणं प्राप्तवन्तः आसन् । एतत् वचनं श्रुत्वा पत्नी पुत्रवियोगेन नितरां दुःखसन्तप्ता भूत्वा उच्चैः रोदनम् अकरोत् । तदा गोविन्दसिंहः अवदत् ये धर्मयुद्धे वीरगतिं प्राप्नुवन्ति ते अमृतपुत्राः । तस्य विषये गर्वं भवतु । पुत्रवियोगं प्राप्तवन्तः जन्मदातारः सान्त्वनीयाः अस्माभिः । प्रजाः एव अस्मत्पुत्राः इति चिन्तय । चिन्तनपरिवर्तनात् दुःखम् आनन्देन परिणमति । अतः ज्ञानिनः वदन्ति — प्रपञ्चे निर्लिप्ताः सन्तः वयं जीवेम । कर्तव्यपरायणाः भवेम' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Guru Gobind Singh, the revered leader of the Sikhs, had four sons who attained martyrdom in battle against the Mughals. Upon hearing this news, his wife was overwhelmed with grief and began to weep loudly due to the loss of her sons. At that moment, Guru Gobind Singh consoled her by saying, "Those who attain heroic death in a righteous war are immortal sons. Be proud of them." He further said, "Parents who lose their children must be comforted by us. Consider the people as our children. When our thinking changes, sorrow transforms into joy. Therefore, the wise say — let us live in the world unattached, and remain devoted to our duties."

まだレビューはありません