
मानसपूजायाः महिमा
カートのアイテムが多すぎます
カートに追加できませんでした。
ウィッシュリストに追加できませんでした。
ほしい物リストの削除に失敗しました。
ポッドキャストのフォローに失敗しました
ポッドキャストのフォロー解除に失敗しました
-
ナレーター:
-
著者:
このコンテンツについて
पूसलारनामा कश्चन निर्धनः शिवभक्तः शिवालयं निर्मातुम् ऐच्छन् स्वस्य असामर्थ्यं स्मृत्वा मनसि एव शङ्करस्य देवालयं रचयितुम् आरब्धवान् । स्वस्य चित्ते एव इष्टिकाः, दारुस्तम्भाः, फलकानि इत्यादीनि सङ्गृह्य शुभदिने देवालयकार्यम् आरभ्य शुभमुहूर्तं चित्वा कुम्भाभिषेकं कर्तुं निश्चितवान् । तस्मिन् एव दिने काञ्चीनगरस्य कश्चन राजा, तेन निर्मितस्य शिवदेवालस्य कुम्भाभिषेकमुहूर्तं निश्चितवान् । किन्तु शिवः राज्ञः स्वप्नम् आगत्य 'अन्यस्मिन् दिने कुम्भाभिषेकः क्रियताम् । तस्मिन् दिने पूसलारस्य देवालयं गच्छामि' इति । अहो! मानसपूजायाः महिमा ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
There was once a poor devotee of Lord Shiva named Poosalar. He wished to build a temple for Shiva but lacked the money and resources. So, he began constructing the temple in his mind, imagining bricks, wooden pillars, and beams with great devotion. He chose an auspicious day and mentally planned the temple’s consecration ceremony (Kumbhabhishekam). On the same day, a king in Kanchipuram had also scheduled the consecration of a grand Shiva temple he had built. But Lord Shiva appeared in the king’s dream and said, “Do the ceremony on another day. I will be visiting Poosalar’s temple that day.” Such is the greatness of mental worship—pure devotion reaches the divine even without physical offerings.