
मनः दर्पणः एव
カートのアイテムが多すぎます
カートに追加できませんでした。
ウィッシュリストに追加できませんでした。
ほしい物リストの削除に失敗しました。
ポッドキャストのフォローに失敗しました
ポッドキャストのフォロー解除に失敗しました
-
ナレーター:
-
著者:
このコンテンツについて
कदाचित् श्रीरामः हनुमदादिभिः सह सुवेलपर्वतशिखरं गतः । तत्र दृश्यमानं चन्द्रं दर्शयन् स्वस्य स्वस्य चिन्तनानुगुणं चन्द्रे दृश्यमानायाः कृष्णवर्णतायाः कारणं किं भवितुमर्हति इति अपृच्छत् । राजा सुग्रीवः, अग्रजात् प्रहारं प्राप्य राज्यात् निर्गतः विभीषणः, सिंहासनस्य उत्तराधिकारित्वं प्राप्तुं योग्यतायां सत्याम् अपि युवराजपदमात्रं प्राप्तवान् अङ्गदः, प्रियसहोदरः, सीतावियोगदुःखतप्तः च रामः, रामभक्तः आञ्जनेयः च स्वीयं स्वीयं कारणं वदन्ति । अत्र चन्द्रः अस्माकं मनः इव । अन्तःकरणभावस्य अनुगुणं वयं दर्पणरूपे मनसि अन्येषाम् आकारं पश्यामः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Shri Rama went to the top of Suvela mountain with Hanuman and others. There, he saw the moon and asked why it appeared dark in some places. Each person gave a reason based on their own thoughts and experiences. Sugriva, bearing the pain caused by his elder brother’s attack, Vibhishana, being exiled despite being worthy of the throne, Angada, with sorrow of not becoming king even though he deserved it, Rama, with grief over being separated from Sita, and Hanuman, with his deep devotion express their own reasons. The moon here is like our mind—what we see in it reflects our inner emotions.