『सत्यप्रियता』のカバーアート

सत्यप्रियता

सत्यप्रियता

無料で聴く

ポッドキャストの詳細を見る

このコンテンツについて

विधानचन्द्रः श्रेष्ठः राजनीतिज्ञः चिकित्सकश्च आसीत् । भारतरत्नबिरुदभाक् सः पश्चिमबङ्गालस्य मुख्यमन्त्री आसीत् । अत्यन्तं बुद्धिमान् सः छात्रदशायां प्रत्येकं परीक्षायामपि प्रथमस्थानं प्राप्नोति स्म । परं च एकदा सः महाविद्यालये परीक्षायाम् अनुत्तीर्णः जातः । तत् कथम् इति जानन्ति वा‌ ? तस्य सत्यप्रियतायाः कारणेन । इयं कथा विधानचन्द्रस्य सत्यप्रियतां कथयति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Vidhanchandra was an excellent politician and doctor, serving as the Chief Minister of West Bengal and earning the Bharat Ratna. Exceptionally intelligent, he secured the top rank in every exam during his student years. However, once in college, he failed an exam. Do you know why? It was due to his unwavering honesty. This story highlights Vidhanchandra’s deep commitment to truthfulness.

まだレビューはありません