『नृपस्य न्यायः』のカバーアート

नृपस्य न्यायः

नृपस्य न्यायः

無料で聴く

ポッドキャストの詳細を見る

このコンテンツについて

कश्चन दयावान् न्यायप्रियः राजा तस्य पत्नी च स्वप्रजाजनान् पुत्रान् इव प्रीत्या पालयतः । नृपस्य प्रासादसमीपस्थस्य आम्रवृक्षस्य फलानि अत्यन्तं मधुराणि रसपूर्णानि च भवन्ति स्म । एकदा राज्ञ्याः दासी नृपं स्वमात्रे एकं फलम् अयाचत । तस्य फलस्य खादनेन अतीव सन्तुष्टा सा वृद्धा 'सः वृक्षः मम उद्याने भवतु' इति विचिन्त्य द्वौ मल्लौ तथैव आज्ञापितवती । रात्रौ वृक्षकर्तनसमये सैनिकाः तयोः बन्धनं कृतवन्तः । सैनिकैः दास्याः माता अपि आनायिता । यथा तस्याः कल्याणं भवति तथा दण्डनं दत्तम् । तत् श्रुत्वा सा वृद्धा क्षमां याचयित्वा प्रसन्नमनसा गृहं प्रति प्रस्थितवती । किं तत् दण्डनम् इति कथया जानीत।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A kind and just king, with his queen, cared for their people like children. Near the palace grew a mango tree with very sweet fruits. The queen’s maid once asked for a fruit for her mother, who enjoyed it so much that she wished the tree were in her own garden. She ordered two men to cut it down at night, but the guards caught them and brought her before the king. The king, desiring her welfare, gave her a punishment that taught her a lesson. The old woman begged forgiveness and returned home with a lighter heart.

まだレビューはありません