『सूक्ष्मदृष्टिः』のカバーアート

सूक्ष्मदृष्टिः

सूक्ष्मदृष्टिः

無料で聴く

ポッドキャストの詳細を見る

このコンテンツについて

कश्चित् गुरुः शिष्यत्रयं परीक्षितुं घृतघटं नीत्वा विपण्यां स्थापयित्वा सायम् आनयन्तु इति आदिष्टवान् । घृतघटः निर्बाधः स्यात् इति अवदत् च । द्वौ शिष्यौ तथा कर्तुं विफलौ । तृतीयः विपण्यां क्षणमेकं घटं स्थापयित्वा ततः गृहे घटं रक्षयित्वा सायङ्काले आनीय गुरोः परीक्षायाम् उत्तीर्णः ।

Guru tasks three disciples to keep a ghee-filled pot in the market and return it intact. Two failed, but the intelligent third keeps it briefly in market, then safely at home, and returns it unchanged. It lead in qualifying the test.

सूक्ष्मदृष्टिःに寄せられたリスナーの声

カスタマーレビュー:以下のタブを選択することで、他のサイトのレビューをご覧になれます。