शोभते दुग्धे शर्करा
カートのアイテムが多すぎます
カートに追加できませんでした。
ウィッシュリストに追加できませんでした。
ほしい物リストの削除に失敗しました。
ポッドキャストのフォローに失敗しました
ポッドキャストのフォロー解除に失敗しました
-
ナレーター:
-
著者:
このコンテンツについて
इस्लामिकैः पारसदेशः यदा आक्रान्तः तदा ३०० परिवारजनाः स्वदेशत्यागं कृत्वा जलमार्गेण भारत्वर्षं प्राप्नुवन् । समुद्रतटे स्थितं सञ्जाणनगरं समागत्य प्रधानपुरोहितस्य नेतृत्वे ते तत्रत्यं राजानम् अग्निप्रतिष्ठापनार्थं देवालयं, निवासार्थं साधारणगृहाणि, उदरम्भरणाय कृषिभूमिं प्रार्थितवन्तः । राजा अवदत् 'सर्वविधानाम् अपेक्षाणां पूरणम् अपि प्रतिज्ञातम् । प्रतिफलरूपेण भवन्तः अस्मै देशाय किं दातुम् इच्छन्ति?’ इति । तदा प्रधानपुरोहितः 'एतादृशसमाजे दुग्धे शर्करावत् वयं सम्मिलिताः भविष्यामः' इति । तदनन्तरं शतकानि यावत् पारसिकाः भारतीयसमाजे पूर्णरूपेण विलीनाः अभवन् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
When Persia was invaded by the Islamic forces, three hundred families left their homeland and reached India by sea. Arriving at the coastal town of Sanjan, under the leadership of their chief priest, they requested the local king to grant them land for building a temple to consecrate fire, houses for residence, and fields for cultivation to sustain themselves. The king said: “I promise to fulfill all your requests. But in return, what will you give to this land?” Then the chief priest replied: “We shall blend into this society like sugar in milk”. From that time onward, for centuries, the Persians (Parsis) became completely integrated into Indian society.