कर्मयोगिनी अहल्याबाई
カートのアイテムが多すぎます
カートに追加できませんでした。
ウィッシュリストに追加できませんでした。
ほしい物リストの削除に失敗しました。
ポッドキャストのフォローに失敗しました
ポッドキャストのフォロー解除に失敗しました
-
ナレーター:
-
著者:
このコンテンツについて
कदाचित् मालवादेशस्य नृपतिः सुबेदारः मल्हाररावहोलकरः, पट्टमहिषी गौतमबायी, तनयः खण्डेरावहोलकरः च 'चौण्डि' नामके ग्रामे प्रवासरतः आसन् । तदा कस्यचन देवालयस्य कलशस्थापनार्थं राज्ञी समाहूता । यदा पूजाकार्याणि आरब्धानि तदा सहसा तत्र जलोद्भवः अभवत् । यदा राज्ञी अर्चकैः सूचिते गर्ते पवित्रां शिलां स्थापयितुम् ऐच्छत् तदा कस्याश्चित् बालिकायाः ध्वनिः श्रुतः 'स्थग्यतां महाराज्ञि ! ग्रामे कुत्रापि पेयजलस्य स्त्रोतः नास्ति, अत्र कूपं पुष्करिणीं वा निर्मास्यामः' इति । औचित्यपूर्णं कथनं श्रुत्वा पुष्करिणीं निमातुं सुबेदारः आदिशत् । बालिकायाः धैर्यं दृष्ट्वा सः तां स्वस्नुषां अकरोत् । सा एव प्रातस्स्मरणीया राज्ञी अहल्याबायीहोलकरः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, the ruler of Malwa, Subedar Malharrao Holkar, along with his queen Gautamabai and son Khanderao Holkar, was residing in the village of Chaundi. The queen was invited for a temple ceremony to install a sacred finial. During the rituals, a water spring emerged. When she wished to place a sacred stone, a brave girl suggested building a pond instead, as the village lacked drinking water. Impressed, Subedar Malharrao Holkar ordered the pond’s construction and later made the girl his daughter-in-law. She became the revered queen Ahilyabai Holkar.