कर्मयोगः नाम कः?
カートのアイテムが多すぎます
カートに追加できませんでした。
ウィッシュリストに追加できませんでした。
ほしい物リストの削除に失敗しました。
ポッドキャストのフォローに失敗しました
ポッドキャストのフォロー解除に失敗しました
-
ナレーター:
-
著者:
このコンテンツについて
कदाचित् पर्वतारोहणसमये कश्चन शिष्यः रमणमहर्षिम् अपृच्छत् 'कर्माचरणस्य कर्मयोगस्य च कः भेद:?’ इति । तदा महर्षिः केनचित् दृष्टान्तमाध्यमेन विवृणोति यत् 'भारभावः यतः अनुभूयेत तत् कर्म । भारवहने लाघवता अनुभूयेत यत् सः कर्मयोगः । जीवने बहूनि श्रमत्यागसेवादीनि कार्याणि करणीयानि भवन्ति । तानि भवन्ति अपरिहार्याणि । तस्मात् वयं खेदेन, अनिच्छया, अप्रसन्नमनसा वा तेषाम् अनुष्ठानं चिन्तयामः । यत् कार्यं क्रियते तदेव यदि प्रीत्या क्रियते तर्हि सः भवति 'कर्मयोगः' । कर्मसु कौशलम् एव कर्मयोगः' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Perhaps during a mountain climb, a disciple once asked Ramana Maharshi: ‘What is the difference between mere action and Karma Yoga?’. Then Maharshi explained through an example: ‘Where a sense of burden is felt, that is mere action. Where lightness is experienced in carrying the burden, that is Karma Yoga. In life, many tasks such as labor, renunciation, service, and duties must be performed. They are unavoidable. Therefore, we often think of performing them with fatigue, reluctance, or an unhappy mind. But if the same work is done with joy, then it becomes Karma Yoga. Skill in action itself is Karma Yoga’.
6. मम अनुत्तीर्णता भवितुं न अर्हति