『क्षुल्लकम् अपि न त्याज्यम्』のカバーアート

क्षुल्लकम् अपि न त्याज्यम्

क्षुल्लकम् अपि न त्याज्यम्

無料で聴く

ポッドキャストの詳細を見る

このコンテンツについて

कदाचित् गान्धिवर्यः स्वस्य आश्रमे कस्मिंश्चित् कार्ये व्यस्तः आसीत् । तस्य लेखन्याः मषी समाप्तप्राया जाता । अन्येद्युः सः लेखनार्थम् आगत्य यदा उपाविशत् तदा सा लेखनी तत्र न असीत् । सहोद्योगिनं यदा अपृच्छत् तदा सः अवदत् यत् यतः सा लेखनी अतिप्राचीना जाता अतः तां बहिः अक्षिपम् इति । तत्क्षणे एव गान्धिवर्यः अतीवक्रुद्धः जातः । आश्रमे सर्वे अपि लेखन्याः अन्वेषणम् आरब्धवन्तः । अन्ते आश्रमस्य पुरतः केदारखण्डे पतिता लेखनी प्राप्ता । तां प्राप्य गान्धिवर्यः अवदत् 'क्षुद्रवस्तुनः अपि मूल्यं न कदापि न्यूनम् । अल्पमूल्यकानाम् अपि वस्तुनां महत्त्वं वर्तते अस्माकं जीवने' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, Gandhi was busy with some work in his ashram. His pen had nearly run out of ink. The next day, when he came to write, the pen was missing. On asking a co-worker, he was told: “Since the pen had become very old, I threw it away”. Immediately, Gandhi became very upset. Everyone in the ashram began searching for the pen, and at last it was found lying in a field outside. Holding it, Gandhi said: “Even the smallest object should never be undervalued. Things of little cost still hold great importance in our lives”.

まだレビューはありません